Sanskrit tools

Sanskrit declension


Declension of विधायक vidhāyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधायकम् vidhāyakam
विधायके vidhāyake
विधायकानि vidhāyakāni
Vocative विधायक vidhāyaka
विधायके vidhāyake
विधायकानि vidhāyakāni
Accusative विधायकम् vidhāyakam
विधायके vidhāyake
विधायकानि vidhāyakāni
Instrumental विधायकेन vidhāyakena
विधायकाभ्याम् vidhāyakābhyām
विधायकैः vidhāyakaiḥ
Dative विधायकाय vidhāyakāya
विधायकाभ्याम् vidhāyakābhyām
विधायकेभ्यः vidhāyakebhyaḥ
Ablative विधायकात् vidhāyakāt
विधायकाभ्याम् vidhāyakābhyām
विधायकेभ्यः vidhāyakebhyaḥ
Genitive विधायकस्य vidhāyakasya
विधायकयोः vidhāyakayoḥ
विधायकानाम् vidhāyakānām
Locative विधायके vidhāyake
विधायकयोः vidhāyakayoḥ
विधायकेषु vidhāyakeṣu