Sanskrit tools

Sanskrit declension


Declension of विधायक vidhāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधायकः vidhāyakaḥ
विधायकौ vidhāyakau
विधायकाः vidhāyakāḥ
Vocative विधायक vidhāyaka
विधायकौ vidhāyakau
विधायकाः vidhāyakāḥ
Accusative विधायकम् vidhāyakam
विधायकौ vidhāyakau
विधायकान् vidhāyakān
Instrumental विधायकेन vidhāyakena
विधायकाभ्याम् vidhāyakābhyām
विधायकैः vidhāyakaiḥ
Dative विधायकाय vidhāyakāya
विधायकाभ्याम् vidhāyakābhyām
विधायकेभ्यः vidhāyakebhyaḥ
Ablative विधायकात् vidhāyakāt
विधायकाभ्याम् vidhāyakābhyām
विधायकेभ्यः vidhāyakebhyaḥ
Genitive विधायकस्य vidhāyakasya
विधायकयोः vidhāyakayoḥ
विधायकानाम् vidhāyakānām
Locative विधायके vidhāyake
विधायकयोः vidhāyakayoḥ
विधायकेषु vidhāyakeṣu