| Singular | Dual | Plural |
Nominative |
विधिकरम्
vidhikaram
|
विधिकरे
vidhikare
|
विधिकराणि
vidhikarāṇi
|
Vocative |
विधिकर
vidhikara
|
विधिकरे
vidhikare
|
विधिकराणि
vidhikarāṇi
|
Accusative |
विधिकरम्
vidhikaram
|
विधिकरे
vidhikare
|
विधिकराणि
vidhikarāṇi
|
Instrumental |
विधिकरेण
vidhikareṇa
|
विधिकराभ्याम्
vidhikarābhyām
|
विधिकरैः
vidhikaraiḥ
|
Dative |
विधिकराय
vidhikarāya
|
विधिकराभ्याम्
vidhikarābhyām
|
विधिकरेभ्यः
vidhikarebhyaḥ
|
Ablative |
विधिकरात्
vidhikarāt
|
विधिकराभ्याम्
vidhikarābhyām
|
विधिकरेभ्यः
vidhikarebhyaḥ
|
Genitive |
विधिकरस्य
vidhikarasya
|
विधिकरयोः
vidhikarayoḥ
|
विधिकराणाम्
vidhikarāṇām
|
Locative |
विधिकरे
vidhikare
|
विधिकरयोः
vidhikarayoḥ
|
विधिकरेषु
vidhikareṣu
|