Sanskrit tools

Sanskrit declension


Declension of विधिकर vidhikara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिकरः vidhikaraḥ
विधिकरौ vidhikarau
विधिकराः vidhikarāḥ
Vocative विधिकर vidhikara
विधिकरौ vidhikarau
विधिकराः vidhikarāḥ
Accusative विधिकरम् vidhikaram
विधिकरौ vidhikarau
विधिकरान् vidhikarān
Instrumental विधिकरेण vidhikareṇa
विधिकराभ्याम् vidhikarābhyām
विधिकरैः vidhikaraiḥ
Dative विधिकराय vidhikarāya
विधिकराभ्याम् vidhikarābhyām
विधिकरेभ्यः vidhikarebhyaḥ
Ablative विधिकरात् vidhikarāt
विधिकराभ्याम् vidhikarābhyām
विधिकरेभ्यः vidhikarebhyaḥ
Genitive विधिकरस्य vidhikarasya
विधिकरयोः vidhikarayoḥ
विधिकराणाम् vidhikarāṇām
Locative विधिकरे vidhikare
विधिकरयोः vidhikarayoḥ
विधिकरेषु vidhikareṣu