Sanskrit tools

Sanskrit declension


Declension of विधिकृत् vidhikṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative विधिकृत् vidhikṛt
विधिकृतौ vidhikṛtau
विधिकृतः vidhikṛtaḥ
Vocative विधिकृत् vidhikṛt
विधिकृतौ vidhikṛtau
विधिकृतः vidhikṛtaḥ
Accusative विधिकृतम् vidhikṛtam
विधिकृतौ vidhikṛtau
विधिकृतः vidhikṛtaḥ
Instrumental विधिकृता vidhikṛtā
विधिकृद्भ्याम् vidhikṛdbhyām
विधिकृद्भिः vidhikṛdbhiḥ
Dative विधिकृते vidhikṛte
विधिकृद्भ्याम् vidhikṛdbhyām
विधिकृद्भ्यः vidhikṛdbhyaḥ
Ablative विधिकृतः vidhikṛtaḥ
विधिकृद्भ्याम् vidhikṛdbhyām
विधिकृद्भ्यः vidhikṛdbhyaḥ
Genitive विधिकृतः vidhikṛtaḥ
विधिकृतोः vidhikṛtoḥ
विधिकृताम् vidhikṛtām
Locative विधिकृति vidhikṛti
विधिकृतोः vidhikṛtoḥ
विधिकृत्सु vidhikṛtsu