Singular | Dual | Plural | |
Nominative |
विधिकृत्
vidhikṛt |
विधिकृती
vidhikṛtī |
विधिकृन्ति
vidhikṛnti |
Vocative |
विधिकृत्
vidhikṛt |
विधिकृती
vidhikṛtī |
विधिकृन्ति
vidhikṛnti |
Accusative |
विधिकृत्
vidhikṛt |
विधिकृती
vidhikṛtī |
विधिकृन्ति
vidhikṛnti |
Instrumental |
विधिकृता
vidhikṛtā |
विधिकृद्भ्याम्
vidhikṛdbhyām |
विधिकृद्भिः
vidhikṛdbhiḥ |
Dative |
विधिकृते
vidhikṛte |
विधिकृद्भ्याम्
vidhikṛdbhyām |
विधिकृद्भ्यः
vidhikṛdbhyaḥ |
Ablative |
विधिकृतः
vidhikṛtaḥ |
विधिकृद्भ्याम्
vidhikṛdbhyām |
विधिकृद्भ्यः
vidhikṛdbhyaḥ |
Genitive |
विधिकृतः
vidhikṛtaḥ |
विधिकृतोः
vidhikṛtoḥ |
विधिकृताम्
vidhikṛtām |
Locative |
विधिकृति
vidhikṛti |
विधिकृतोः
vidhikṛtoḥ |
विधिकृत्सु
vidhikṛtsu |