| Singular | Dual | Plural |
Nominative |
विधिज्ञः
vidhijñaḥ
|
विधिज्ञौ
vidhijñau
|
विधिज्ञाः
vidhijñāḥ
|
Vocative |
विधिज्ञ
vidhijña
|
विधिज्ञौ
vidhijñau
|
विधिज्ञाः
vidhijñāḥ
|
Accusative |
विधिज्ञम्
vidhijñam
|
विधिज्ञौ
vidhijñau
|
विधिज्ञान्
vidhijñān
|
Instrumental |
विधिज्ञेन
vidhijñena
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञैः
vidhijñaiḥ
|
Dative |
विधिज्ञाय
vidhijñāya
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञेभ्यः
vidhijñebhyaḥ
|
Ablative |
विधिज्ञात्
vidhijñāt
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञेभ्यः
vidhijñebhyaḥ
|
Genitive |
विधिज्ञस्य
vidhijñasya
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञानाम्
vidhijñānām
|
Locative |
विधिज्ञे
vidhijñe
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञेषु
vidhijñeṣu
|