Sanskrit tools

Sanskrit declension


Declension of विधिज्ञ vidhijña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिज्ञः vidhijñaḥ
विधिज्ञौ vidhijñau
विधिज्ञाः vidhijñāḥ
Vocative विधिज्ञ vidhijña
विधिज्ञौ vidhijñau
विधिज्ञाः vidhijñāḥ
Accusative विधिज्ञम् vidhijñam
विधिज्ञौ vidhijñau
विधिज्ञान् vidhijñān
Instrumental विधिज्ञेन vidhijñena
विधिज्ञाभ्याम् vidhijñābhyām
विधिज्ञैः vidhijñaiḥ
Dative विधिज्ञाय vidhijñāya
विधिज्ञाभ्याम् vidhijñābhyām
विधिज्ञेभ्यः vidhijñebhyaḥ
Ablative विधिज्ञात् vidhijñāt
विधिज्ञाभ्याम् vidhijñābhyām
विधिज्ञेभ्यः vidhijñebhyaḥ
Genitive विधिज्ञस्य vidhijñasya
विधिज्ञयोः vidhijñayoḥ
विधिज्ञानाम् vidhijñānām
Locative विधिज्ञे vidhijñe
विधिज्ञयोः vidhijñayoḥ
विधिज्ञेषु vidhijñeṣu