| Singular | Dual | Plural |
Nominative |
विधिदर्शकः
vidhidarśakaḥ
|
विधिदर्शकौ
vidhidarśakau
|
विधिदर्शकाः
vidhidarśakāḥ
|
Vocative |
विधिदर्शक
vidhidarśaka
|
विधिदर्शकौ
vidhidarśakau
|
विधिदर्शकाः
vidhidarśakāḥ
|
Accusative |
विधिदर्शकम्
vidhidarśakam
|
विधिदर्शकौ
vidhidarśakau
|
विधिदर्शकान्
vidhidarśakān
|
Instrumental |
विधिदर्शकेन
vidhidarśakena
|
विधिदर्शकाभ्याम्
vidhidarśakābhyām
|
विधिदर्शकैः
vidhidarśakaiḥ
|
Dative |
विधिदर्शकाय
vidhidarśakāya
|
विधिदर्शकाभ्याम्
vidhidarśakābhyām
|
विधिदर्शकेभ्यः
vidhidarśakebhyaḥ
|
Ablative |
विधिदर्शकात्
vidhidarśakāt
|
विधिदर्शकाभ्याम्
vidhidarśakābhyām
|
विधिदर्शकेभ्यः
vidhidarśakebhyaḥ
|
Genitive |
विधिदर्शकस्य
vidhidarśakasya
|
विधिदर्शकयोः
vidhidarśakayoḥ
|
विधिदर्शकानाम्
vidhidarśakānām
|
Locative |
विधिदर्शके
vidhidarśake
|
विधिदर्शकयोः
vidhidarśakayoḥ
|
विधिदर्शकेषु
vidhidarśakeṣu
|