Sanskrit tools

Sanskrit declension


Declension of विधिदर्शक vidhidarśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिदर्शकः vidhidarśakaḥ
विधिदर्शकौ vidhidarśakau
विधिदर्शकाः vidhidarśakāḥ
Vocative विधिदर्शक vidhidarśaka
विधिदर्शकौ vidhidarśakau
विधिदर्शकाः vidhidarśakāḥ
Accusative विधिदर्शकम् vidhidarśakam
विधिदर्शकौ vidhidarśakau
विधिदर्शकान् vidhidarśakān
Instrumental विधिदर्शकेन vidhidarśakena
विधिदर्शकाभ्याम् vidhidarśakābhyām
विधिदर्शकैः vidhidarśakaiḥ
Dative विधिदर्शकाय vidhidarśakāya
विधिदर्शकाभ्याम् vidhidarśakābhyām
विधिदर्शकेभ्यः vidhidarśakebhyaḥ
Ablative विधिदर्शकात् vidhidarśakāt
विधिदर्शकाभ्याम् vidhidarśakābhyām
विधिदर्शकेभ्यः vidhidarśakebhyaḥ
Genitive विधिदर्शकस्य vidhidarśakasya
विधिदर्शकयोः vidhidarśakayoḥ
विधिदर्शकानाम् vidhidarśakānām
Locative विधिदर्शके vidhidarśake
विधिदर्शकयोः vidhidarśakayoḥ
विधिदर्शकेषु vidhidarśakeṣu