Sanskrit tools

Sanskrit declension


Declension of विधिदृष्टा vidhidṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिदृष्टा vidhidṛṣṭā
विधिदृष्टे vidhidṛṣṭe
विधिदृष्टाः vidhidṛṣṭāḥ
Vocative विधिदृष्टे vidhidṛṣṭe
विधिदृष्टे vidhidṛṣṭe
विधिदृष्टाः vidhidṛṣṭāḥ
Accusative विधिदृष्टाम् vidhidṛṣṭām
विधिदृष्टे vidhidṛṣṭe
विधिदृष्टाः vidhidṛṣṭāḥ
Instrumental विधिदृष्टया vidhidṛṣṭayā
विधिदृष्टाभ्याम् vidhidṛṣṭābhyām
विधिदृष्टाभिः vidhidṛṣṭābhiḥ
Dative विधिदृष्टायै vidhidṛṣṭāyai
विधिदृष्टाभ्याम् vidhidṛṣṭābhyām
विधिदृष्टाभ्यः vidhidṛṣṭābhyaḥ
Ablative विधिदृष्टायाः vidhidṛṣṭāyāḥ
विधिदृष्टाभ्याम् vidhidṛṣṭābhyām
विधिदृष्टाभ्यः vidhidṛṣṭābhyaḥ
Genitive विधिदृष्टायाः vidhidṛṣṭāyāḥ
विधिदृष्टयोः vidhidṛṣṭayoḥ
विधिदृष्टानाम् vidhidṛṣṭānām
Locative विधिदृष्टायाम् vidhidṛṣṭāyām
विधिदृष्टयोः vidhidṛṣṭayoḥ
विधिदृष्टासु vidhidṛṣṭāsu