| Singular | Dual | Plural |
Nominative |
विधिदृष्टा
vidhidṛṣṭā
|
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टाः
vidhidṛṣṭāḥ
|
Vocative |
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टाः
vidhidṛṣṭāḥ
|
Accusative |
विधिदृष्टाम्
vidhidṛṣṭām
|
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टाः
vidhidṛṣṭāḥ
|
Instrumental |
विधिदृष्टया
vidhidṛṣṭayā
|
विधिदृष्टाभ्याम्
vidhidṛṣṭābhyām
|
विधिदृष्टाभिः
vidhidṛṣṭābhiḥ
|
Dative |
विधिदृष्टायै
vidhidṛṣṭāyai
|
विधिदृष्टाभ्याम्
vidhidṛṣṭābhyām
|
विधिदृष्टाभ्यः
vidhidṛṣṭābhyaḥ
|
Ablative |
विधिदृष्टायाः
vidhidṛṣṭāyāḥ
|
विधिदृष्टाभ्याम्
vidhidṛṣṭābhyām
|
विधिदृष्टाभ्यः
vidhidṛṣṭābhyaḥ
|
Genitive |
विधिदृष्टायाः
vidhidṛṣṭāyāḥ
|
विधिदृष्टयोः
vidhidṛṣṭayoḥ
|
विधिदृष्टानाम्
vidhidṛṣṭānām
|
Locative |
विधिदृष्टायाम्
vidhidṛṣṭāyām
|
विधिदृष्टयोः
vidhidṛṣṭayoḥ
|
विधिदृष्टासु
vidhidṛṣṭāsu
|