| Singular | Dual | Plural |
Nominative |
विधिदृष्टम्
vidhidṛṣṭam
|
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टानि
vidhidṛṣṭāni
|
Vocative |
विधिदृष्ट
vidhidṛṣṭa
|
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टानि
vidhidṛṣṭāni
|
Accusative |
विधिदृष्टम्
vidhidṛṣṭam
|
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टानि
vidhidṛṣṭāni
|
Instrumental |
विधिदृष्टेन
vidhidṛṣṭena
|
विधिदृष्टाभ्याम्
vidhidṛṣṭābhyām
|
विधिदृष्टैः
vidhidṛṣṭaiḥ
|
Dative |
विधिदृष्टाय
vidhidṛṣṭāya
|
विधिदृष्टाभ्याम्
vidhidṛṣṭābhyām
|
विधिदृष्टेभ्यः
vidhidṛṣṭebhyaḥ
|
Ablative |
विधिदृष्टात्
vidhidṛṣṭāt
|
विधिदृष्टाभ्याम्
vidhidṛṣṭābhyām
|
विधिदृष्टेभ्यः
vidhidṛṣṭebhyaḥ
|
Genitive |
विधिदृष्टस्य
vidhidṛṣṭasya
|
विधिदृष्टयोः
vidhidṛṣṭayoḥ
|
विधिदृष्टानाम्
vidhidṛṣṭānām
|
Locative |
विधिदृष्टे
vidhidṛṣṭe
|
विधिदृष्टयोः
vidhidṛṣṭayoḥ
|
विधिदृष्टेषु
vidhidṛṣṭeṣu
|