Sanskrit tools

Sanskrit declension


Declension of विधिदृष्ट vidhidṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिदृष्टम् vidhidṛṣṭam
विधिदृष्टे vidhidṛṣṭe
विधिदृष्टानि vidhidṛṣṭāni
Vocative विधिदृष्ट vidhidṛṣṭa
विधिदृष्टे vidhidṛṣṭe
विधिदृष्टानि vidhidṛṣṭāni
Accusative विधिदृष्टम् vidhidṛṣṭam
विधिदृष्टे vidhidṛṣṭe
विधिदृष्टानि vidhidṛṣṭāni
Instrumental विधिदृष्टेन vidhidṛṣṭena
विधिदृष्टाभ्याम् vidhidṛṣṭābhyām
विधिदृष्टैः vidhidṛṣṭaiḥ
Dative विधिदृष्टाय vidhidṛṣṭāya
विधिदृष्टाभ्याम् vidhidṛṣṭābhyām
विधिदृष्टेभ्यः vidhidṛṣṭebhyaḥ
Ablative विधिदृष्टात् vidhidṛṣṭāt
विधिदृष्टाभ्याम् vidhidṛṣṭābhyām
विधिदृष्टेभ्यः vidhidṛṣṭebhyaḥ
Genitive विधिदृष्टस्य vidhidṛṣṭasya
विधिदृष्टयोः vidhidṛṣṭayoḥ
विधिदृष्टानाम् vidhidṛṣṭānām
Locative विधिदृष्टे vidhidṛṣṭe
विधिदृष्टयोः vidhidṛṣṭayoḥ
विधिदृष्टेषु vidhidṛṣṭeṣu