| Singular | Dual | Plural |
Nominative |
विधिपर्यागतम्
vidhiparyāgatam
|
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागतानि
vidhiparyāgatāni
|
Vocative |
विधिपर्यागत
vidhiparyāgata
|
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागतानि
vidhiparyāgatāni
|
Accusative |
विधिपर्यागतम्
vidhiparyāgatam
|
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागतानि
vidhiparyāgatāni
|
Instrumental |
विधिपर्यागतेन
vidhiparyāgatena
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागतैः
vidhiparyāgataiḥ
|
Dative |
विधिपर्यागताय
vidhiparyāgatāya
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागतेभ्यः
vidhiparyāgatebhyaḥ
|
Ablative |
विधिपर्यागतात्
vidhiparyāgatāt
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागतेभ्यः
vidhiparyāgatebhyaḥ
|
Genitive |
विधिपर्यागतस्य
vidhiparyāgatasya
|
विधिपर्यागतयोः
vidhiparyāgatayoḥ
|
विधिपर्यागतानाम्
vidhiparyāgatānām
|
Locative |
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागतयोः
vidhiparyāgatayoḥ
|
विधिपर्यागतेषु
vidhiparyāgateṣu
|