| Singular | Dual | Plural |
Nominative |
विधिप्रयुक्तम्
vidhiprayuktam
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्तानि
vidhiprayuktāni
|
Vocative |
विधिप्रयुक्त
vidhiprayukta
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्तानि
vidhiprayuktāni
|
Accusative |
विधिप्रयुक्तम्
vidhiprayuktam
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्तानि
vidhiprayuktāni
|
Instrumental |
विधिप्रयुक्तेन
vidhiprayuktena
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्तैः
vidhiprayuktaiḥ
|
Dative |
विधिप्रयुक्ताय
vidhiprayuktāya
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्तेभ्यः
vidhiprayuktebhyaḥ
|
Ablative |
विधिप्रयुक्तात्
vidhiprayuktāt
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्तेभ्यः
vidhiprayuktebhyaḥ
|
Genitive |
विधिप्रयुक्तस्य
vidhiprayuktasya
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तानाम्
vidhiprayuktānām
|
Locative |
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तेषु
vidhiprayukteṣu
|