| Singular | Dual | Plural |
Nominative |
विधिरत्नमाला
vidhiratnamālā
|
विधिरत्नमाले
vidhiratnamāle
|
विधिरत्नमालाः
vidhiratnamālāḥ
|
Vocative |
विधिरत्नमाले
vidhiratnamāle
|
विधिरत्नमाले
vidhiratnamāle
|
विधिरत्नमालाः
vidhiratnamālāḥ
|
Accusative |
विधिरत्नमालाम्
vidhiratnamālām
|
विधिरत्नमाले
vidhiratnamāle
|
विधिरत्नमालाः
vidhiratnamālāḥ
|
Instrumental |
विधिरत्नमालया
vidhiratnamālayā
|
विधिरत्नमालाभ्याम्
vidhiratnamālābhyām
|
विधिरत्नमालाभिः
vidhiratnamālābhiḥ
|
Dative |
विधिरत्नमालायै
vidhiratnamālāyai
|
विधिरत्नमालाभ्याम्
vidhiratnamālābhyām
|
विधिरत्नमालाभ्यः
vidhiratnamālābhyaḥ
|
Ablative |
विधिरत्नमालायाः
vidhiratnamālāyāḥ
|
विधिरत्नमालाभ्याम्
vidhiratnamālābhyām
|
विधिरत्नमालाभ्यः
vidhiratnamālābhyaḥ
|
Genitive |
विधिरत्नमालायाः
vidhiratnamālāyāḥ
|
विधिरत्नमालयोः
vidhiratnamālayoḥ
|
विधिरत्नमालानाम्
vidhiratnamālānām
|
Locative |
विधिरत्नमालायाम्
vidhiratnamālāyām
|
विधिरत्नमालयोः
vidhiratnamālayoḥ
|
विधिरत्नमालासु
vidhiratnamālāsu
|