Sanskrit tools

Sanskrit declension


Declension of विधिरत्नमाला vidhiratnamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिरत्नमाला vidhiratnamālā
विधिरत्नमाले vidhiratnamāle
विधिरत्नमालाः vidhiratnamālāḥ
Vocative विधिरत्नमाले vidhiratnamāle
विधिरत्नमाले vidhiratnamāle
विधिरत्नमालाः vidhiratnamālāḥ
Accusative विधिरत्नमालाम् vidhiratnamālām
विधिरत्नमाले vidhiratnamāle
विधिरत्नमालाः vidhiratnamālāḥ
Instrumental विधिरत्नमालया vidhiratnamālayā
विधिरत्नमालाभ्याम् vidhiratnamālābhyām
विधिरत्नमालाभिः vidhiratnamālābhiḥ
Dative विधिरत्नमालायै vidhiratnamālāyai
विधिरत्नमालाभ्याम् vidhiratnamālābhyām
विधिरत्नमालाभ्यः vidhiratnamālābhyaḥ
Ablative विधिरत्नमालायाः vidhiratnamālāyāḥ
विधिरत्नमालाभ्याम् vidhiratnamālābhyām
विधिरत्नमालाभ्यः vidhiratnamālābhyaḥ
Genitive विधिरत्नमालायाः vidhiratnamālāyāḥ
विधिरत्नमालयोः vidhiratnamālayoḥ
विधिरत्नमालानाम् vidhiratnamālānām
Locative विधिरत्नमालायाम् vidhiratnamālāyām
विधिरत्नमालयोः vidhiratnamālayoḥ
विधिरत्नमालासु vidhiratnamālāsu