Sanskrit tools

Sanskrit declension


Declension of विधिलोपका vidhilopakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिलोपका vidhilopakā
विधिलोपके vidhilopake
विधिलोपकाः vidhilopakāḥ
Vocative विधिलोपके vidhilopake
विधिलोपके vidhilopake
विधिलोपकाः vidhilopakāḥ
Accusative विधिलोपकाम् vidhilopakām
विधिलोपके vidhilopake
विधिलोपकाः vidhilopakāḥ
Instrumental विधिलोपकया vidhilopakayā
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकाभिः vidhilopakābhiḥ
Dative विधिलोपकायै vidhilopakāyai
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकाभ्यः vidhilopakābhyaḥ
Ablative विधिलोपकायाः vidhilopakāyāḥ
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकाभ्यः vidhilopakābhyaḥ
Genitive विधिलोपकायाः vidhilopakāyāḥ
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकानाम् vidhilopakānām
Locative विधिलोपकायाम् vidhilopakāyām
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकासु vidhilopakāsu