| Singular | Dual | Plural |
Nominative |
विधिलोपका
vidhilopakā
|
विधिलोपके
vidhilopake
|
विधिलोपकाः
vidhilopakāḥ
|
Vocative |
विधिलोपके
vidhilopake
|
विधिलोपके
vidhilopake
|
विधिलोपकाः
vidhilopakāḥ
|
Accusative |
विधिलोपकाम्
vidhilopakām
|
विधिलोपके
vidhilopake
|
विधिलोपकाः
vidhilopakāḥ
|
Instrumental |
विधिलोपकया
vidhilopakayā
|
विधिलोपकाभ्याम्
vidhilopakābhyām
|
विधिलोपकाभिः
vidhilopakābhiḥ
|
Dative |
विधिलोपकायै
vidhilopakāyai
|
विधिलोपकाभ्याम्
vidhilopakābhyām
|
विधिलोपकाभ्यः
vidhilopakābhyaḥ
|
Ablative |
विधिलोपकायाः
vidhilopakāyāḥ
|
विधिलोपकाभ्याम्
vidhilopakābhyām
|
विधिलोपकाभ्यः
vidhilopakābhyaḥ
|
Genitive |
विधिलोपकायाः
vidhilopakāyāḥ
|
विधिलोपकयोः
vidhilopakayoḥ
|
विधिलोपकानाम्
vidhilopakānām
|
Locative |
विधिलोपकायाम्
vidhilopakāyām
|
विधिलोपकयोः
vidhilopakayoḥ
|
विधिलोपकासु
vidhilopakāsu
|