Sanskrit tools

Sanskrit declension


Declension of विधिलोपक vidhilopaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिलोपकम् vidhilopakam
विधिलोपके vidhilopake
विधिलोपकानि vidhilopakāni
Vocative विधिलोपक vidhilopaka
विधिलोपके vidhilopake
विधिलोपकानि vidhilopakāni
Accusative विधिलोपकम् vidhilopakam
विधिलोपके vidhilopake
विधिलोपकानि vidhilopakāni
Instrumental विधिलोपकेन vidhilopakena
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकैः vidhilopakaiḥ
Dative विधिलोपकाय vidhilopakāya
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकेभ्यः vidhilopakebhyaḥ
Ablative विधिलोपकात् vidhilopakāt
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकेभ्यः vidhilopakebhyaḥ
Genitive विधिलोपकस्य vidhilopakasya
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकानाम् vidhilopakānām
Locative विधिलोपके vidhilopake
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकेषु vidhilopakeṣu