Sanskrit tools

Sanskrit declension


Declension of विधिवाद vidhivāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिवादः vidhivādaḥ
विधिवादौ vidhivādau
विधिवादाः vidhivādāḥ
Vocative विधिवाद vidhivāda
विधिवादौ vidhivādau
विधिवादाः vidhivādāḥ
Accusative विधिवादम् vidhivādam
विधिवादौ vidhivādau
विधिवादान् vidhivādān
Instrumental विधिवादेन vidhivādena
विधिवादाभ्याम् vidhivādābhyām
विधिवादैः vidhivādaiḥ
Dative विधिवादाय vidhivādāya
विधिवादाभ्याम् vidhivādābhyām
विधिवादेभ्यः vidhivādebhyaḥ
Ablative विधिवादात् vidhivādāt
विधिवादाभ्याम् vidhivādābhyām
विधिवादेभ्यः vidhivādebhyaḥ
Genitive विधिवादस्य vidhivādasya
विधिवादयोः vidhivādayoḥ
विधिवादानाम् vidhivādānām
Locative विधिवादे vidhivāde
विधिवादयोः vidhivādayoḥ
विधिवादेषु vidhivādeṣu