| Singular | Dual | Plural |
Nominative |
विधिवादः
vidhivādaḥ
|
विधिवादौ
vidhivādau
|
विधिवादाः
vidhivādāḥ
|
Vocative |
विधिवाद
vidhivāda
|
विधिवादौ
vidhivādau
|
विधिवादाः
vidhivādāḥ
|
Accusative |
विधिवादम्
vidhivādam
|
विधिवादौ
vidhivādau
|
विधिवादान्
vidhivādān
|
Instrumental |
विधिवादेन
vidhivādena
|
विधिवादाभ्याम्
vidhivādābhyām
|
विधिवादैः
vidhivādaiḥ
|
Dative |
विधिवादाय
vidhivādāya
|
विधिवादाभ्याम्
vidhivādābhyām
|
विधिवादेभ्यः
vidhivādebhyaḥ
|
Ablative |
विधिवादात्
vidhivādāt
|
विधिवादाभ्याम्
vidhivādābhyām
|
विधिवादेभ्यः
vidhivādebhyaḥ
|
Genitive |
विधिवादस्य
vidhivādasya
|
विधिवादयोः
vidhivādayoḥ
|
विधिवादानाम्
vidhivādānām
|
Locative |
विधिवादे
vidhivāde
|
विधिवादयोः
vidhivādayoḥ
|
विधिवादेषु
vidhivādeṣu
|