Sanskrit tools

Sanskrit declension


Declension of विधिविचार vidhivicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिविचारः vidhivicāraḥ
विधिविचारौ vidhivicārau
विधिविचाराः vidhivicārāḥ
Vocative विधिविचार vidhivicāra
विधिविचारौ vidhivicārau
विधिविचाराः vidhivicārāḥ
Accusative विधिविचारम् vidhivicāram
विधिविचारौ vidhivicārau
विधिविचारान् vidhivicārān
Instrumental विधिविचारेण vidhivicāreṇa
विधिविचाराभ्याम् vidhivicārābhyām
विधिविचारैः vidhivicāraiḥ
Dative विधिविचाराय vidhivicārāya
विधिविचाराभ्याम् vidhivicārābhyām
विधिविचारेभ्यः vidhivicārebhyaḥ
Ablative विधिविचारात् vidhivicārāt
विधिविचाराभ्याम् vidhivicārābhyām
विधिविचारेभ्यः vidhivicārebhyaḥ
Genitive विधिविचारस्य vidhivicārasya
विधिविचारयोः vidhivicārayoḥ
विधिविचाराणाम् vidhivicārāṇām
Locative विधिविचारे vidhivicāre
विधिविचारयोः vidhivicārayoḥ
विधिविचारेषु vidhivicāreṣu