| Singular | Dual | Plural |
Nominative |
विधिविचारः
vidhivicāraḥ
|
विधिविचारौ
vidhivicārau
|
विधिविचाराः
vidhivicārāḥ
|
Vocative |
विधिविचार
vidhivicāra
|
विधिविचारौ
vidhivicārau
|
विधिविचाराः
vidhivicārāḥ
|
Accusative |
विधिविचारम्
vidhivicāram
|
विधिविचारौ
vidhivicārau
|
विधिविचारान्
vidhivicārān
|
Instrumental |
विधिविचारेण
vidhivicāreṇa
|
विधिविचाराभ्याम्
vidhivicārābhyām
|
विधिविचारैः
vidhivicāraiḥ
|
Dative |
विधिविचाराय
vidhivicārāya
|
विधिविचाराभ्याम्
vidhivicārābhyām
|
विधिविचारेभ्यः
vidhivicārebhyaḥ
|
Ablative |
विधिविचारात्
vidhivicārāt
|
विधिविचाराभ्याम्
vidhivicārābhyām
|
विधिविचारेभ्यः
vidhivicārebhyaḥ
|
Genitive |
विधिविचारस्य
vidhivicārasya
|
विधिविचारयोः
vidhivicārayoḥ
|
विधिविचाराणाम्
vidhivicārāṇām
|
Locative |
विधिविचारे
vidhivicāre
|
विधिविचारयोः
vidhivicārayoḥ
|
विधिविचारेषु
vidhivicāreṣu
|