Sanskrit tools

Sanskrit declension


Declension of विधिविवेक vidhiviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिविवेकः vidhivivekaḥ
विधिविवेकौ vidhivivekau
विधिविवेकाः vidhivivekāḥ
Vocative विधिविवेक vidhiviveka
विधिविवेकौ vidhivivekau
विधिविवेकाः vidhivivekāḥ
Accusative विधिविवेकम् vidhivivekam
विधिविवेकौ vidhivivekau
विधिविवेकान् vidhivivekān
Instrumental विधिविवेकेन vidhivivekena
विधिविवेकाभ्याम् vidhivivekābhyām
विधिविवेकैः vidhivivekaiḥ
Dative विधिविवेकाय vidhivivekāya
विधिविवेकाभ्याम् vidhivivekābhyām
विधिविवेकेभ्यः vidhivivekebhyaḥ
Ablative विधिविवेकात् vidhivivekāt
विधिविवेकाभ्याम् vidhivivekābhyām
विधिविवेकेभ्यः vidhivivekebhyaḥ
Genitive विधिविवेकस्य vidhivivekasya
विधिविवेकयोः vidhivivekayoḥ
विधिविवेकानाम् vidhivivekānām
Locative विधिविवेके vidhiviveke
विधिविवेकयोः vidhivivekayoḥ
विधिविवेकेषु vidhivivekeṣu