| Singular | Dual | Plural |
Nominative |
विधिविवेकः
vidhivivekaḥ
|
विधिविवेकौ
vidhivivekau
|
विधिविवेकाः
vidhivivekāḥ
|
Vocative |
विधिविवेक
vidhiviveka
|
विधिविवेकौ
vidhivivekau
|
विधिविवेकाः
vidhivivekāḥ
|
Accusative |
विधिविवेकम्
vidhivivekam
|
विधिविवेकौ
vidhivivekau
|
विधिविवेकान्
vidhivivekān
|
Instrumental |
विधिविवेकेन
vidhivivekena
|
विधिविवेकाभ्याम्
vidhivivekābhyām
|
विधिविवेकैः
vidhivivekaiḥ
|
Dative |
विधिविवेकाय
vidhivivekāya
|
विधिविवेकाभ्याम्
vidhivivekābhyām
|
विधिविवेकेभ्यः
vidhivivekebhyaḥ
|
Ablative |
विधिविवेकात्
vidhivivekāt
|
विधिविवेकाभ्याम्
vidhivivekābhyām
|
विधिविवेकेभ्यः
vidhivivekebhyaḥ
|
Genitive |
विधिविवेकस्य
vidhivivekasya
|
विधिविवेकयोः
vidhivivekayoḥ
|
विधिविवेकानाम्
vidhivivekānām
|
Locative |
विधिविवेके
vidhiviveke
|
विधिविवेकयोः
vidhivivekayoḥ
|
विधिविवेकेषु
vidhivivekeṣu
|