| Singular | Dual | Plural |
Nominative |
विधिविहितः
vidhivihitaḥ
|
विधिविहितौ
vidhivihitau
|
विधिविहिताः
vidhivihitāḥ
|
Vocative |
विधिविहित
vidhivihita
|
विधिविहितौ
vidhivihitau
|
विधिविहिताः
vidhivihitāḥ
|
Accusative |
विधिविहितम्
vidhivihitam
|
विधिविहितौ
vidhivihitau
|
विधिविहितान्
vidhivihitān
|
Instrumental |
विधिविहितेन
vidhivihitena
|
विधिविहिताभ्याम्
vidhivihitābhyām
|
विधिविहितैः
vidhivihitaiḥ
|
Dative |
विधिविहिताय
vidhivihitāya
|
विधिविहिताभ्याम्
vidhivihitābhyām
|
विधिविहितेभ्यः
vidhivihitebhyaḥ
|
Ablative |
विधिविहितात्
vidhivihitāt
|
विधिविहिताभ्याम्
vidhivihitābhyām
|
विधिविहितेभ्यः
vidhivihitebhyaḥ
|
Genitive |
विधिविहितस्य
vidhivihitasya
|
विधिविहितयोः
vidhivihitayoḥ
|
विधिविहितानाम्
vidhivihitānām
|
Locative |
विधिविहिते
vidhivihite
|
विधिविहितयोः
vidhivihitayoḥ
|
विधिविहितेषु
vidhivihiteṣu
|