Sanskrit tools

Sanskrit declension


Declension of विधिविहित vidhivihita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिविहितम् vidhivihitam
विधिविहिते vidhivihite
विधिविहितानि vidhivihitāni
Vocative विधिविहित vidhivihita
विधिविहिते vidhivihite
विधिविहितानि vidhivihitāni
Accusative विधिविहितम् vidhivihitam
विधिविहिते vidhivihite
विधिविहितानि vidhivihitāni
Instrumental विधिविहितेन vidhivihitena
विधिविहिताभ्याम् vidhivihitābhyām
विधिविहितैः vidhivihitaiḥ
Dative विधिविहिताय vidhivihitāya
विधिविहिताभ्याम् vidhivihitābhyām
विधिविहितेभ्यः vidhivihitebhyaḥ
Ablative विधिविहितात् vidhivihitāt
विधिविहिताभ्याम् vidhivihitābhyām
विधिविहितेभ्यः vidhivihitebhyaḥ
Genitive विधिविहितस्य vidhivihitasya
विधिविहितयोः vidhivihitayoḥ
विधिविहितानाम् vidhivihitānām
Locative विधिविहिते vidhivihite
विधिविहितयोः vidhivihitayoḥ
विधिविहितेषु vidhivihiteṣu