| Singular | Dual | Plural |
Nominative |
विधिशोणितीयम्
vidhiśoṇitīyam
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयानि
vidhiśoṇitīyāni
|
Vocative |
विधिशोणितीय
vidhiśoṇitīya
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयानि
vidhiśoṇitīyāni
|
Accusative |
विधिशोणितीयम्
vidhiśoṇitīyam
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयानि
vidhiśoṇitīyāni
|
Instrumental |
विधिशोणितीयेन
vidhiśoṇitīyena
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयैः
vidhiśoṇitīyaiḥ
|
Dative |
विधिशोणितीयाय
vidhiśoṇitīyāya
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयेभ्यः
vidhiśoṇitīyebhyaḥ
|
Ablative |
विधिशोणितीयात्
vidhiśoṇitīyāt
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयेभ्यः
vidhiśoṇitīyebhyaḥ
|
Genitive |
विधिशोणितीयस्य
vidhiśoṇitīyasya
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयानाम्
vidhiśoṇitīyānām
|
Locative |
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयेषु
vidhiśoṇitīyeṣu
|