Sanskrit tools

Sanskrit declension


Declension of विधिशोणितीय vidhiśoṇitīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिशोणितीयम् vidhiśoṇitīyam
विधिशोणितीये vidhiśoṇitīye
विधिशोणितीयानि vidhiśoṇitīyāni
Vocative विधिशोणितीय vidhiśoṇitīya
विधिशोणितीये vidhiśoṇitīye
विधिशोणितीयानि vidhiśoṇitīyāni
Accusative विधिशोणितीयम् vidhiśoṇitīyam
विधिशोणितीये vidhiśoṇitīye
विधिशोणितीयानि vidhiśoṇitīyāni
Instrumental विधिशोणितीयेन vidhiśoṇitīyena
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयैः vidhiśoṇitīyaiḥ
Dative विधिशोणितीयाय vidhiśoṇitīyāya
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयेभ्यः vidhiśoṇitīyebhyaḥ
Ablative विधिशोणितीयात् vidhiśoṇitīyāt
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयेभ्यः vidhiśoṇitīyebhyaḥ
Genitive विधिशोणितीयस्य vidhiśoṇitīyasya
विधिशोणितीययोः vidhiśoṇitīyayoḥ
विधिशोणितीयानाम् vidhiśoṇitīyānām
Locative विधिशोणितीये vidhiśoṇitīye
विधिशोणितीययोः vidhiśoṇitīyayoḥ
विधिशोणितीयेषु vidhiśoṇitīyeṣu