| Singular | Dual | Plural |
Nominative |
विधिहीनः
vidhihīnaḥ
|
विधिहीनौ
vidhihīnau
|
विधिहीनाः
vidhihīnāḥ
|
Vocative |
विधिहीन
vidhihīna
|
विधिहीनौ
vidhihīnau
|
विधिहीनाः
vidhihīnāḥ
|
Accusative |
विधिहीनम्
vidhihīnam
|
विधिहीनौ
vidhihīnau
|
विधिहीनान्
vidhihīnān
|
Instrumental |
विधिहीनेन
vidhihīnena
|
विधिहीनाभ्याम्
vidhihīnābhyām
|
विधिहीनैः
vidhihīnaiḥ
|
Dative |
विधिहीनाय
vidhihīnāya
|
विधिहीनाभ्याम्
vidhihīnābhyām
|
विधिहीनेभ्यः
vidhihīnebhyaḥ
|
Ablative |
विधिहीनात्
vidhihīnāt
|
विधिहीनाभ्याम्
vidhihīnābhyām
|
विधिहीनेभ्यः
vidhihīnebhyaḥ
|
Genitive |
विधिहीनस्य
vidhihīnasya
|
विधिहीनयोः
vidhihīnayoḥ
|
विधिहीनानाम्
vidhihīnānām
|
Locative |
विधिहीने
vidhihīne
|
विधिहीनयोः
vidhihīnayoḥ
|
विधिहीनेषु
vidhihīneṣu
|