Sanskrit tools

Sanskrit declension


Declension of विधिहीन vidhihīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिहीनः vidhihīnaḥ
विधिहीनौ vidhihīnau
विधिहीनाः vidhihīnāḥ
Vocative विधिहीन vidhihīna
विधिहीनौ vidhihīnau
विधिहीनाः vidhihīnāḥ
Accusative विधिहीनम् vidhihīnam
विधिहीनौ vidhihīnau
विधिहीनान् vidhihīnān
Instrumental विधिहीनेन vidhihīnena
विधिहीनाभ्याम् vidhihīnābhyām
विधिहीनैः vidhihīnaiḥ
Dative विधिहीनाय vidhihīnāya
विधिहीनाभ्याम् vidhihīnābhyām
विधिहीनेभ्यः vidhihīnebhyaḥ
Ablative विधिहीनात् vidhihīnāt
विधिहीनाभ्याम् vidhihīnābhyām
विधिहीनेभ्यः vidhihīnebhyaḥ
Genitive विधिहीनस्य vidhihīnasya
विधिहीनयोः vidhihīnayoḥ
विधिहीनानाम् vidhihīnānām
Locative विधिहीने vidhihīne
विधिहीनयोः vidhihīnayoḥ
विधिहीनेषु vidhihīneṣu