| Singular | Dual | Plural |
Nominative |
विधिहीना
vidhihīnā
|
विधिहीने
vidhihīne
|
विधिहीनाः
vidhihīnāḥ
|
Vocative |
विधिहीने
vidhihīne
|
विधिहीने
vidhihīne
|
विधिहीनाः
vidhihīnāḥ
|
Accusative |
विधिहीनाम्
vidhihīnām
|
विधिहीने
vidhihīne
|
विधिहीनाः
vidhihīnāḥ
|
Instrumental |
विधिहीनया
vidhihīnayā
|
विधिहीनाभ्याम्
vidhihīnābhyām
|
विधिहीनाभिः
vidhihīnābhiḥ
|
Dative |
विधिहीनायै
vidhihīnāyai
|
विधिहीनाभ्याम्
vidhihīnābhyām
|
विधिहीनाभ्यः
vidhihīnābhyaḥ
|
Ablative |
विधिहीनायाः
vidhihīnāyāḥ
|
विधिहीनाभ्याम्
vidhihīnābhyām
|
विधिहीनाभ्यः
vidhihīnābhyaḥ
|
Genitive |
विधिहीनायाः
vidhihīnāyāḥ
|
विधिहीनयोः
vidhihīnayoḥ
|
विधिहीनानाम्
vidhihīnānām
|
Locative |
विधिहीनायाम्
vidhihīnāyām
|
विधिहीनयोः
vidhihīnayoḥ
|
विधिहीनासु
vidhihīnāsu
|