Sanskrit tools

Sanskrit declension


Declension of विधिहीना vidhihīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिहीना vidhihīnā
विधिहीने vidhihīne
विधिहीनाः vidhihīnāḥ
Vocative विधिहीने vidhihīne
विधिहीने vidhihīne
विधिहीनाः vidhihīnāḥ
Accusative विधिहीनाम् vidhihīnām
विधिहीने vidhihīne
विधिहीनाः vidhihīnāḥ
Instrumental विधिहीनया vidhihīnayā
विधिहीनाभ्याम् vidhihīnābhyām
विधिहीनाभिः vidhihīnābhiḥ
Dative विधिहीनायै vidhihīnāyai
विधिहीनाभ्याम् vidhihīnābhyām
विधिहीनाभ्यः vidhihīnābhyaḥ
Ablative विधिहीनायाः vidhihīnāyāḥ
विधिहीनाभ्याम् vidhihīnābhyām
विधिहीनाभ्यः vidhihīnābhyaḥ
Genitive विधिहीनायाः vidhihīnāyāḥ
विधिहीनयोः vidhihīnayoḥ
विधिहीनानाम् vidhihīnānām
Locative विधिहीनायाम् vidhihīnāyām
विधिहीनयोः vidhihīnayoḥ
विधिहीनासु vidhihīnāsu