Sanskrit tools

Sanskrit declension


Declension of विधित्समान vidhitsamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्समानम् vidhitsamānam
विधित्समाने vidhitsamāne
विधित्समानानि vidhitsamānāni
Vocative विधित्समान vidhitsamāna
विधित्समाने vidhitsamāne
विधित्समानानि vidhitsamānāni
Accusative विधित्समानम् vidhitsamānam
विधित्समाने vidhitsamāne
विधित्समानानि vidhitsamānāni
Instrumental विधित्समानेन vidhitsamānena
विधित्समानाभ्याम् vidhitsamānābhyām
विधित्समानैः vidhitsamānaiḥ
Dative विधित्समानाय vidhitsamānāya
विधित्समानाभ्याम् vidhitsamānābhyām
विधित्समानेभ्यः vidhitsamānebhyaḥ
Ablative विधित्समानात् vidhitsamānāt
विधित्समानाभ्याम् vidhitsamānābhyām
विधित्समानेभ्यः vidhitsamānebhyaḥ
Genitive विधित्समानस्य vidhitsamānasya
विधित्समानयोः vidhitsamānayoḥ
विधित्समानानाम् vidhitsamānānām
Locative विधित्समाने vidhitsamāne
विधित्समानयोः vidhitsamānayoḥ
विधित्समानेषु vidhitsamāneṣu