| Singular | Dual | Plural |
Nominative |
विधित्सितम्
vidhitsitam
|
विधित्सिते
vidhitsite
|
विधित्सितानि
vidhitsitāni
|
Vocative |
विधित्सित
vidhitsita
|
विधित्सिते
vidhitsite
|
विधित्सितानि
vidhitsitāni
|
Accusative |
विधित्सितम्
vidhitsitam
|
विधित्सिते
vidhitsite
|
विधित्सितानि
vidhitsitāni
|
Instrumental |
विधित्सितेन
vidhitsitena
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सितैः
vidhitsitaiḥ
|
Dative |
विधित्सिताय
vidhitsitāya
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सितेभ्यः
vidhitsitebhyaḥ
|
Ablative |
विधित्सितात्
vidhitsitāt
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सितेभ्यः
vidhitsitebhyaḥ
|
Genitive |
विधित्सितस्य
vidhitsitasya
|
विधित्सितयोः
vidhitsitayoḥ
|
विधित्सितानाम्
vidhitsitānām
|
Locative |
विधित्सिते
vidhitsite
|
विधित्सितयोः
vidhitsitayoḥ
|
विधित्सितेषु
vidhitsiteṣu
|