| Singular | Dual | Plural |
Nominative |
विधित्सुः
vidhitsuḥ
|
विधित्सू
vidhitsū
|
विधित्सवः
vidhitsavaḥ
|
Vocative |
विधित्सो
vidhitso
|
विधित्सू
vidhitsū
|
विधित्सवः
vidhitsavaḥ
|
Accusative |
विधित्सुम्
vidhitsum
|
विधित्सू
vidhitsū
|
विधित्सून्
vidhitsūn
|
Instrumental |
विधित्सुना
vidhitsunā
|
विधित्सुभ्याम्
vidhitsubhyām
|
विधित्सुभिः
vidhitsubhiḥ
|
Dative |
विधित्सवे
vidhitsave
|
विधित्सुभ्याम्
vidhitsubhyām
|
विधित्सुभ्यः
vidhitsubhyaḥ
|
Ablative |
विधित्सोः
vidhitsoḥ
|
विधित्सुभ्याम्
vidhitsubhyām
|
विधित्सुभ्यः
vidhitsubhyaḥ
|
Genitive |
विधित्सोः
vidhitsoḥ
|
विधित्स्वोः
vidhitsvoḥ
|
विधित्सूनाम्
vidhitsūnām
|
Locative |
विधित्सौ
vidhitsau
|
विधित्स्वोः
vidhitsvoḥ
|
विधित्सुषु
vidhitsuṣu
|