Singular | Dual | Plural | |
Nominative |
विधित्सुः
vidhitsuḥ |
विधित्सू
vidhitsū |
विधित्सवः
vidhitsavaḥ |
Vocative |
विधित्सो
vidhitso |
विधित्सू
vidhitsū |
विधित्सवः
vidhitsavaḥ |
Accusative |
विधित्सुम्
vidhitsum |
विधित्सू
vidhitsū |
विधित्सूः
vidhitsūḥ |
Instrumental |
विधित्स्वा
vidhitsvā |
विधित्सुभ्याम्
vidhitsubhyām |
विधित्सुभिः
vidhitsubhiḥ |
Dative |
विधित्सवे
vidhitsave विधित्स्वै vidhitsvai |
विधित्सुभ्याम्
vidhitsubhyām |
विधित्सुभ्यः
vidhitsubhyaḥ |
Ablative |
विधित्सोः
vidhitsoḥ विधित्स्वाः vidhitsvāḥ |
विधित्सुभ्याम्
vidhitsubhyām |
विधित्सुभ्यः
vidhitsubhyaḥ |
Genitive |
विधित्सोः
vidhitsoḥ विधित्स्वाः vidhitsvāḥ |
विधित्स्वोः
vidhitsvoḥ |
विधित्सूनाम्
vidhitsūnām |
Locative |
विधित्सौ
vidhitsau विधित्स्वाम् vidhitsvām |
विधित्स्वोः
vidhitsvoḥ |
विधित्सुषु
vidhitsuṣu |