Sanskrit tools

Sanskrit declension


Declension of विधित्सु vidhitsu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्सुः vidhitsuḥ
विधित्सू vidhitsū
विधित्सवः vidhitsavaḥ
Vocative विधित्सो vidhitso
विधित्सू vidhitsū
विधित्सवः vidhitsavaḥ
Accusative विधित्सुम् vidhitsum
विधित्सू vidhitsū
विधित्सूः vidhitsūḥ
Instrumental विधित्स्वा vidhitsvā
विधित्सुभ्याम् vidhitsubhyām
विधित्सुभिः vidhitsubhiḥ
Dative विधित्सवे vidhitsave
विधित्स्वै vidhitsvai
विधित्सुभ्याम् vidhitsubhyām
विधित्सुभ्यः vidhitsubhyaḥ
Ablative विधित्सोः vidhitsoḥ
विधित्स्वाः vidhitsvāḥ
विधित्सुभ्याम् vidhitsubhyām
विधित्सुभ्यः vidhitsubhyaḥ
Genitive विधित्सोः vidhitsoḥ
विधित्स्वाः vidhitsvāḥ
विधित्स्वोः vidhitsvoḥ
विधित्सूनाम् vidhitsūnām
Locative विधित्सौ vidhitsau
विधित्स्वाम् vidhitsvām
विधित्स्वोः vidhitsvoḥ
विधित्सुषु vidhitsuṣu