Singular | Dual | Plural | |
Nominative |
विधेया
vidheyā |
विधेये
vidheye |
विधेयाः
vidheyāḥ |
Vocative |
विधेये
vidheye |
विधेये
vidheye |
विधेयाः
vidheyāḥ |
Accusative |
विधेयाम्
vidheyām |
विधेये
vidheye |
विधेयाः
vidheyāḥ |
Instrumental |
विधेयया
vidheyayā |
विधेयाभ्याम्
vidheyābhyām |
विधेयाभिः
vidheyābhiḥ |
Dative |
विधेयायै
vidheyāyai |
विधेयाभ्याम्
vidheyābhyām |
विधेयाभ्यः
vidheyābhyaḥ |
Ablative |
विधेयायाः
vidheyāyāḥ |
विधेयाभ्याम्
vidheyābhyām |
विधेयाभ्यः
vidheyābhyaḥ |
Genitive |
विधेयायाः
vidheyāyāḥ |
विधेययोः
vidheyayoḥ |
विधेयानाम्
vidheyānām |
Locative |
विधेयायाम्
vidheyāyām |
विधेययोः
vidheyayoḥ |
विधेयासु
vidheyāsu |