Sanskrit tools

Sanskrit declension


Declension of विधेया vidheyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेया vidheyā
विधेये vidheye
विधेयाः vidheyāḥ
Vocative विधेये vidheye
विधेये vidheye
विधेयाः vidheyāḥ
Accusative विधेयाम् vidheyām
विधेये vidheye
विधेयाः vidheyāḥ
Instrumental विधेयया vidheyayā
विधेयाभ्याम् vidheyābhyām
विधेयाभिः vidheyābhiḥ
Dative विधेयायै vidheyāyai
विधेयाभ्याम् vidheyābhyām
विधेयाभ्यः vidheyābhyaḥ
Ablative विधेयायाः vidheyāyāḥ
विधेयाभ्याम् vidheyābhyām
विधेयाभ्यः vidheyābhyaḥ
Genitive विधेयायाः vidheyāyāḥ
विधेययोः vidheyayoḥ
विधेयानाम् vidheyānām
Locative विधेयायाम् vidheyāyām
विधेययोः vidheyayoḥ
विधेयासु vidheyāsu