Sanskrit tools

Sanskrit declension


Declension of विधेयज्ञ vidheyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयज्ञः vidheyajñaḥ
विधेयज्ञौ vidheyajñau
विधेयज्ञाः vidheyajñāḥ
Vocative विधेयज्ञ vidheyajña
विधेयज्ञौ vidheyajñau
विधेयज्ञाः vidheyajñāḥ
Accusative विधेयज्ञम् vidheyajñam
विधेयज्ञौ vidheyajñau
विधेयज्ञान् vidheyajñān
Instrumental विधेयज्ञेन vidheyajñena
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञैः vidheyajñaiḥ
Dative विधेयज्ञाय vidheyajñāya
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञेभ्यः vidheyajñebhyaḥ
Ablative विधेयज्ञात् vidheyajñāt
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञेभ्यः vidheyajñebhyaḥ
Genitive विधेयज्ञस्य vidheyajñasya
विधेयज्ञयोः vidheyajñayoḥ
विधेयज्ञानाम् vidheyajñānām
Locative विधेयज्ञे vidheyajñe
विधेयज्ञयोः vidheyajñayoḥ
विधेयज्ञेषु vidheyajñeṣu