| Singular | Dual | Plural |
Nominative |
विधेयमार्गः
vidheyamārgaḥ
|
विधेयमार्गौ
vidheyamārgau
|
विधेयमार्गाः
vidheyamārgāḥ
|
Vocative |
विधेयमार्ग
vidheyamārga
|
विधेयमार्गौ
vidheyamārgau
|
विधेयमार्गाः
vidheyamārgāḥ
|
Accusative |
विधेयमार्गम्
vidheyamārgam
|
विधेयमार्गौ
vidheyamārgau
|
विधेयमार्गान्
vidheyamārgān
|
Instrumental |
विधेयमार्गेण
vidheyamārgeṇa
|
विधेयमार्गाभ्याम्
vidheyamārgābhyām
|
विधेयमार्गैः
vidheyamārgaiḥ
|
Dative |
विधेयमार्गाय
vidheyamārgāya
|
विधेयमार्गाभ्याम्
vidheyamārgābhyām
|
विधेयमार्गेभ्यः
vidheyamārgebhyaḥ
|
Ablative |
विधेयमार्गात्
vidheyamārgāt
|
विधेयमार्गाभ्याम्
vidheyamārgābhyām
|
विधेयमार्गेभ्यः
vidheyamārgebhyaḥ
|
Genitive |
विधेयमार्गस्य
vidheyamārgasya
|
विधेयमार्गयोः
vidheyamārgayoḥ
|
विधेयमार्गाणाम्
vidheyamārgāṇām
|
Locative |
विधेयमार्गे
vidheyamārge
|
विधेयमार्गयोः
vidheyamārgayoḥ
|
विधेयमार्गेषु
vidheyamārgeṣu
|