Sanskrit tools

Sanskrit declension


Declension of विधेयमार्ग vidheyamārga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयमार्गः vidheyamārgaḥ
विधेयमार्गौ vidheyamārgau
विधेयमार्गाः vidheyamārgāḥ
Vocative विधेयमार्ग vidheyamārga
विधेयमार्गौ vidheyamārgau
विधेयमार्गाः vidheyamārgāḥ
Accusative विधेयमार्गम् vidheyamārgam
विधेयमार्गौ vidheyamārgau
विधेयमार्गान् vidheyamārgān
Instrumental विधेयमार्गेण vidheyamārgeṇa
विधेयमार्गाभ्याम् vidheyamārgābhyām
विधेयमार्गैः vidheyamārgaiḥ
Dative विधेयमार्गाय vidheyamārgāya
विधेयमार्गाभ्याम् vidheyamārgābhyām
विधेयमार्गेभ्यः vidheyamārgebhyaḥ
Ablative विधेयमार्गात् vidheyamārgāt
विधेयमार्गाभ्याम् vidheyamārgābhyām
विधेयमार्गेभ्यः vidheyamārgebhyaḥ
Genitive विधेयमार्गस्य vidheyamārgasya
विधेयमार्गयोः vidheyamārgayoḥ
विधेयमार्गाणाम् vidheyamārgāṇām
Locative विधेयमार्गे vidheyamārge
विधेयमार्गयोः vidheyamārgayoḥ
विधेयमार्गेषु vidheyamārgeṣu