Sanskrit tools

Sanskrit declension


Declension of विधेयात्मन् vidheyātman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विधेयात्मा vidheyātmā
विधेयात्मानौ vidheyātmānau
विधेयात्मानः vidheyātmānaḥ
Vocative विधेयात्मन् vidheyātman
विधेयात्मानौ vidheyātmānau
विधेयात्मानः vidheyātmānaḥ
Accusative विधेयात्मानम् vidheyātmānam
विधेयात्मानौ vidheyātmānau
विधेयात्मनः vidheyātmanaḥ
Instrumental विधेयात्मना vidheyātmanā
विधेयात्मभ्याम् vidheyātmabhyām
विधेयात्मभिः vidheyātmabhiḥ
Dative विधेयात्मने vidheyātmane
विधेयात्मभ्याम् vidheyātmabhyām
विधेयात्मभ्यः vidheyātmabhyaḥ
Ablative विधेयात्मनः vidheyātmanaḥ
विधेयात्मभ्याम् vidheyātmabhyām
विधेयात्मभ्यः vidheyātmabhyaḥ
Genitive विधेयात्मनः vidheyātmanaḥ
विधेयात्मनोः vidheyātmanoḥ
विधेयात्मनाम् vidheyātmanām
Locative विधेयात्मनि vidheyātmani
विधेयात्मनोः vidheyātmanoḥ
विधेयात्मसु vidheyātmasu