Sanskrit tools

Sanskrit declension


Declension of विधेयीकृत vidheyīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयीकृतः vidheyīkṛtaḥ
विधेयीकृतौ vidheyīkṛtau
विधेयीकृताः vidheyīkṛtāḥ
Vocative विधेयीकृत vidheyīkṛta
विधेयीकृतौ vidheyīkṛtau
विधेयीकृताः vidheyīkṛtāḥ
Accusative विधेयीकृतम् vidheyīkṛtam
विधेयीकृतौ vidheyīkṛtau
विधेयीकृतान् vidheyīkṛtān
Instrumental विधेयीकृतेन vidheyīkṛtena
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृतैः vidheyīkṛtaiḥ
Dative विधेयीकृताय vidheyīkṛtāya
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृतेभ्यः vidheyīkṛtebhyaḥ
Ablative विधेयीकृतात् vidheyīkṛtāt
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृतेभ्यः vidheyīkṛtebhyaḥ
Genitive विधेयीकृतस्य vidheyīkṛtasya
विधेयीकृतयोः vidheyīkṛtayoḥ
विधेयीकृतानाम् vidheyīkṛtānām
Locative विधेयीकृते vidheyīkṛte
विधेयीकृतयोः vidheyīkṛtayoḥ
विधेयीकृतेषु vidheyīkṛteṣu