| Singular | Dual | Plural |
Nominative |
विधेयीकृतः
vidheyīkṛtaḥ
|
विधेयीकृतौ
vidheyīkṛtau
|
विधेयीकृताः
vidheyīkṛtāḥ
|
Vocative |
विधेयीकृत
vidheyīkṛta
|
विधेयीकृतौ
vidheyīkṛtau
|
विधेयीकृताः
vidheyīkṛtāḥ
|
Accusative |
विधेयीकृतम्
vidheyīkṛtam
|
विधेयीकृतौ
vidheyīkṛtau
|
विधेयीकृतान्
vidheyīkṛtān
|
Instrumental |
विधेयीकृतेन
vidheyīkṛtena
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृतैः
vidheyīkṛtaiḥ
|
Dative |
विधेयीकृताय
vidheyīkṛtāya
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृतेभ्यः
vidheyīkṛtebhyaḥ
|
Ablative |
विधेयीकृतात्
vidheyīkṛtāt
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृतेभ्यः
vidheyīkṛtebhyaḥ
|
Genitive |
विधेयीकृतस्य
vidheyīkṛtasya
|
विधेयीकृतयोः
vidheyīkṛtayoḥ
|
विधेयीकृतानाम्
vidheyīkṛtānām
|
Locative |
विधेयीकृते
vidheyīkṛte
|
विधेयीकृतयोः
vidheyīkṛtayoḥ
|
विधेयीकृतेषु
vidheyīkṛteṣu
|