| Singular | Dual | Plural |
Nominative |
विधेयीकृता
vidheyīkṛtā
|
विधेयीकृते
vidheyīkṛte
|
विधेयीकृताः
vidheyīkṛtāḥ
|
Vocative |
विधेयीकृते
vidheyīkṛte
|
विधेयीकृते
vidheyīkṛte
|
विधेयीकृताः
vidheyīkṛtāḥ
|
Accusative |
विधेयीकृताम्
vidheyīkṛtām
|
विधेयीकृते
vidheyīkṛte
|
विधेयीकृताः
vidheyīkṛtāḥ
|
Instrumental |
विधेयीकृतया
vidheyīkṛtayā
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृताभिः
vidheyīkṛtābhiḥ
|
Dative |
विधेयीकृतायै
vidheyīkṛtāyai
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृताभ्यः
vidheyīkṛtābhyaḥ
|
Ablative |
विधेयीकृतायाः
vidheyīkṛtāyāḥ
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृताभ्यः
vidheyīkṛtābhyaḥ
|
Genitive |
विधेयीकृतायाः
vidheyīkṛtāyāḥ
|
विधेयीकृतयोः
vidheyīkṛtayoḥ
|
विधेयीकृतानाम्
vidheyīkṛtānām
|
Locative |
विधेयीकृतायाम्
vidheyīkṛtāyām
|
विधेयीकृतयोः
vidheyīkṛtayoḥ
|
विधेयीकृतासु
vidheyīkṛtāsu
|