Sanskrit tools

Sanskrit declension


Declension of विधेयीकृता vidheyīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयीकृता vidheyīkṛtā
विधेयीकृते vidheyīkṛte
विधेयीकृताः vidheyīkṛtāḥ
Vocative विधेयीकृते vidheyīkṛte
विधेयीकृते vidheyīkṛte
विधेयीकृताः vidheyīkṛtāḥ
Accusative विधेयीकृताम् vidheyīkṛtām
विधेयीकृते vidheyīkṛte
विधेयीकृताः vidheyīkṛtāḥ
Instrumental विधेयीकृतया vidheyīkṛtayā
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृताभिः vidheyīkṛtābhiḥ
Dative विधेयीकृतायै vidheyīkṛtāyai
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृताभ्यः vidheyīkṛtābhyaḥ
Ablative विधेयीकृतायाः vidheyīkṛtāyāḥ
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृताभ्यः vidheyīkṛtābhyaḥ
Genitive विधेयीकृतायाः vidheyīkṛtāyāḥ
विधेयीकृतयोः vidheyīkṛtayoḥ
विधेयीकृतानाम् vidheyīkṛtānām
Locative विधेयीकृतायाम् vidheyīkṛtāyām
विधेयीकृतयोः vidheyīkṛtayoḥ
विधेयीकृतासु vidheyīkṛtāsu