| Singular | Dual | Plural |
Nominative |
विध्यलंक्रिया
vidhyalaṁkriyā
|
विध्यलंक्रिये
vidhyalaṁkriye
|
विध्यलंक्रियाः
vidhyalaṁkriyāḥ
|
Vocative |
विध्यलंक्रिये
vidhyalaṁkriye
|
विध्यलंक्रिये
vidhyalaṁkriye
|
विध्यलंक्रियाः
vidhyalaṁkriyāḥ
|
Accusative |
विध्यलंक्रियाम्
vidhyalaṁkriyām
|
विध्यलंक्रिये
vidhyalaṁkriye
|
विध्यलंक्रियाः
vidhyalaṁkriyāḥ
|
Instrumental |
विध्यलंक्रियया
vidhyalaṁkriyayā
|
विध्यलंक्रियाभ्याम्
vidhyalaṁkriyābhyām
|
विध्यलंक्रियाभिः
vidhyalaṁkriyābhiḥ
|
Dative |
विध्यलंक्रियायै
vidhyalaṁkriyāyai
|
विध्यलंक्रियाभ्याम्
vidhyalaṁkriyābhyām
|
विध्यलंक्रियाभ्यः
vidhyalaṁkriyābhyaḥ
|
Ablative |
विध्यलंक्रियायाः
vidhyalaṁkriyāyāḥ
|
विध्यलंक्रियाभ्याम्
vidhyalaṁkriyābhyām
|
विध्यलंक्रियाभ्यः
vidhyalaṁkriyābhyaḥ
|
Genitive |
विध्यलंक्रियायाः
vidhyalaṁkriyāyāḥ
|
विध्यलंक्रिययोः
vidhyalaṁkriyayoḥ
|
विध्यलंक्रियाणाम्
vidhyalaṁkriyāṇām
|
Locative |
विध्यलंक्रियायाम्
vidhyalaṁkriyāyām
|
विध्यलंक्रिययोः
vidhyalaṁkriyayoḥ
|
विध्यलंक्रियासु
vidhyalaṁkriyāsu
|