Sanskrit tools

Sanskrit declension


Declension of विध्यात्मक vidhyātmaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यात्मकः vidhyātmakaḥ
विध्यात्मकौ vidhyātmakau
विध्यात्मकाः vidhyātmakāḥ
Vocative विध्यात्मक vidhyātmaka
विध्यात्मकौ vidhyātmakau
विध्यात्मकाः vidhyātmakāḥ
Accusative विध्यात्मकम् vidhyātmakam
विध्यात्मकौ vidhyātmakau
विध्यात्मकान् vidhyātmakān
Instrumental विध्यात्मकेन vidhyātmakena
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकैः vidhyātmakaiḥ
Dative विध्यात्मकाय vidhyātmakāya
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकेभ्यः vidhyātmakebhyaḥ
Ablative विध्यात्मकात् vidhyātmakāt
विध्यात्मकाभ्याम् vidhyātmakābhyām
विध्यात्मकेभ्यः vidhyātmakebhyaḥ
Genitive विध्यात्मकस्य vidhyātmakasya
विध्यात्मकयोः vidhyātmakayoḥ
विध्यात्मकानाम् vidhyātmakānām
Locative विध्यात्मके vidhyātmake
विध्यात्मकयोः vidhyātmakayoḥ
विध्यात्मकेषु vidhyātmakeṣu