Sanskrit tools

Sanskrit declension


Declension of विध्यादि vidhyādi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यादिः vidhyādiḥ
विध्यादी vidhyādī
विध्यादयः vidhyādayaḥ
Vocative विध्यादे vidhyāde
विध्यादी vidhyādī
विध्यादयः vidhyādayaḥ
Accusative विध्यादिम् vidhyādim
विध्यादी vidhyādī
विध्यादीन् vidhyādīn
Instrumental विध्यादिना vidhyādinā
विध्यादिभ्याम् vidhyādibhyām
विध्यादिभिः vidhyādibhiḥ
Dative विध्यादये vidhyādaye
विध्यादिभ्याम् vidhyādibhyām
विध्यादिभ्यः vidhyādibhyaḥ
Ablative विध्यादेः vidhyādeḥ
विध्यादिभ्याम् vidhyādibhyām
विध्यादिभ्यः vidhyādibhyaḥ
Genitive विध्यादेः vidhyādeḥ
विध्याद्योः vidhyādyoḥ
विध्यादीनाम् vidhyādīnām
Locative विध्यादौ vidhyādau
विध्याद्योः vidhyādyoḥ
विध्यादिषु vidhyādiṣu