Sanskrit tools

Sanskrit declension


Declension of विधावन vidhāvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधावनम् vidhāvanam
विधावने vidhāvane
विधावनानि vidhāvanāni
Vocative विधावन vidhāvana
विधावने vidhāvane
विधावनानि vidhāvanāni
Accusative विधावनम् vidhāvanam
विधावने vidhāvane
विधावनानि vidhāvanāni
Instrumental विधावनेन vidhāvanena
विधावनाभ्याम् vidhāvanābhyām
विधावनैः vidhāvanaiḥ
Dative विधावनाय vidhāvanāya
विधावनाभ्याम् vidhāvanābhyām
विधावनेभ्यः vidhāvanebhyaḥ
Ablative विधावनात् vidhāvanāt
विधावनाभ्याम् vidhāvanābhyām
विधावनेभ्यः vidhāvanebhyaḥ
Genitive विधावनस्य vidhāvanasya
विधावनयोः vidhāvanayoḥ
विधावनानाम् vidhāvanānām
Locative विधावने vidhāvane
विधावनयोः vidhāvanayoḥ
विधावनेषु vidhāvaneṣu