Sanskrit tools

Sanskrit declension


Declension of विधावित vidhāvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधावितम् vidhāvitam
विधाविते vidhāvite
विधावितानि vidhāvitāni
Vocative विधावित vidhāvita
विधाविते vidhāvite
विधावितानि vidhāvitāni
Accusative विधावितम् vidhāvitam
विधाविते vidhāvite
विधावितानि vidhāvitāni
Instrumental विधावितेन vidhāvitena
विधाविताभ्याम् vidhāvitābhyām
विधावितैः vidhāvitaiḥ
Dative विधाविताय vidhāvitāya
विधाविताभ्याम् vidhāvitābhyām
विधावितेभ्यः vidhāvitebhyaḥ
Ablative विधावितात् vidhāvitāt
विधाविताभ्याम् vidhāvitābhyām
विधावितेभ्यः vidhāvitebhyaḥ
Genitive विधावितस्य vidhāvitasya
विधावितयोः vidhāvitayoḥ
विधावितानाम् vidhāvitānām
Locative विधाविते vidhāvite
विधावितयोः vidhāvitayoḥ
विधावितेषु vidhāviteṣu