| Singular | Dual | Plural |
Nominative |
विधावितम्
vidhāvitam
|
विधाविते
vidhāvite
|
विधावितानि
vidhāvitāni
|
Vocative |
विधावित
vidhāvita
|
विधाविते
vidhāvite
|
विधावितानि
vidhāvitāni
|
Accusative |
विधावितम्
vidhāvitam
|
विधाविते
vidhāvite
|
विधावितानि
vidhāvitāni
|
Instrumental |
विधावितेन
vidhāvitena
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधावितैः
vidhāvitaiḥ
|
Dative |
विधाविताय
vidhāvitāya
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधावितेभ्यः
vidhāvitebhyaḥ
|
Ablative |
विधावितात्
vidhāvitāt
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधावितेभ्यः
vidhāvitebhyaḥ
|
Genitive |
विधावितस्य
vidhāvitasya
|
विधावितयोः
vidhāvitayoḥ
|
विधावितानाम्
vidhāvitānām
|
Locative |
विधाविते
vidhāvite
|
विधावितयोः
vidhāvitayoḥ
|
विधावितेषु
vidhāviteṣu
|