Singular | Dual | Plural | |
Nominative |
विधौतम्
vidhautam |
विधौते
vidhaute |
विधौतानि
vidhautāni |
Vocative |
विधौत
vidhauta |
विधौते
vidhaute |
विधौतानि
vidhautāni |
Accusative |
विधौतम्
vidhautam |
विधौते
vidhaute |
विधौतानि
vidhautāni |
Instrumental |
विधौतेन
vidhautena |
विधौताभ्याम्
vidhautābhyām |
विधौतैः
vidhautaiḥ |
Dative |
विधौताय
vidhautāya |
विधौताभ्याम्
vidhautābhyām |
विधौतेभ्यः
vidhautebhyaḥ |
Ablative |
विधौतात्
vidhautāt |
विधौताभ्याम्
vidhautābhyām |
विधौतेभ्यः
vidhautebhyaḥ |
Genitive |
विधौतस्य
vidhautasya |
विधौतयोः
vidhautayoḥ |
विधौतानाम्
vidhautānām |
Locative |
विधौते
vidhaute |
विधौतयोः
vidhautayoḥ |
विधौतेषु
vidhauteṣu |