Sanskrit tools

Sanskrit declension


Declension of विधु vidhu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुः vidhuḥ
विधू vidhū
विधवः vidhavaḥ
Vocative विधो vidho
विधू vidhū
विधवः vidhavaḥ
Accusative विधुम् vidhum
विधू vidhū
विधूः vidhūḥ
Instrumental विध्वा vidhvā
विधुभ्याम् vidhubhyām
विधुभिः vidhubhiḥ
Dative विधवे vidhave
विध्वै vidhvai
विधुभ्याम् vidhubhyām
विधुभ्यः vidhubhyaḥ
Ablative विधोः vidhoḥ
विध्वाः vidhvāḥ
विधुभ्याम् vidhubhyām
विधुभ्यः vidhubhyaḥ
Genitive विधोः vidhoḥ
विध्वाः vidhvāḥ
विध्वोः vidhvoḥ
विधूनाम् vidhūnām
Locative विधौ vidhau
विध्वाम् vidhvām
विध्वोः vidhvoḥ
विधुषु vidhuṣu