Singular | Dual | Plural | |
Nominative |
विधुः
vidhuḥ |
विधू
vidhū |
विधवः
vidhavaḥ |
Vocative |
विधो
vidho |
विधू
vidhū |
विधवः
vidhavaḥ |
Accusative |
विधुम्
vidhum |
विधू
vidhū |
विधूः
vidhūḥ |
Instrumental |
विध्वा
vidhvā |
विधुभ्याम्
vidhubhyām |
विधुभिः
vidhubhiḥ |
Dative |
विधवे
vidhave विध्वै vidhvai |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Ablative |
विधोः
vidhoḥ विध्वाः vidhvāḥ |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Genitive |
विधोः
vidhoḥ विध्वाः vidhvāḥ |
विध्वोः
vidhvoḥ |
विधूनाम्
vidhūnām |
Locative |
विधौ
vidhau विध्वाम् vidhvām |
विध्वोः
vidhvoḥ |
विधुषु
vidhuṣu |