| Singular | Dual | Plural |
Nominative |
विधुगुप्तिः
vidhuguptiḥ
|
विधुगुप्ती
vidhuguptī
|
विधुगुप्तयः
vidhuguptayaḥ
|
Vocative |
विधुगुप्ते
vidhugupte
|
विधुगुप्ती
vidhuguptī
|
विधुगुप्तयः
vidhuguptayaḥ
|
Accusative |
विधुगुप्तिम्
vidhuguptim
|
विधुगुप्ती
vidhuguptī
|
विधुगुप्तीन्
vidhuguptīn
|
Instrumental |
विधुगुप्तिना
vidhuguptinā
|
विधुगुप्तिभ्याम्
vidhuguptibhyām
|
विधुगुप्तिभिः
vidhuguptibhiḥ
|
Dative |
विधुगुप्तये
vidhuguptaye
|
विधुगुप्तिभ्याम्
vidhuguptibhyām
|
विधुगुप्तिभ्यः
vidhuguptibhyaḥ
|
Ablative |
विधुगुप्तेः
vidhugupteḥ
|
विधुगुप्तिभ्याम्
vidhuguptibhyām
|
विधुगुप्तिभ्यः
vidhuguptibhyaḥ
|
Genitive |
विधुगुप्तेः
vidhugupteḥ
|
विधुगुप्त्योः
vidhuguptyoḥ
|
विधुगुप्तीनाम्
vidhuguptīnām
|
Locative |
विधुगुप्तौ
vidhuguptau
|
विधुगुप्त्योः
vidhuguptyoḥ
|
विधुगुप्तिषु
vidhuguptiṣu
|