Sanskrit tools

Sanskrit declension


Declension of विधुगुप्ति vidhugupti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुगुप्तिः vidhuguptiḥ
विधुगुप्ती vidhuguptī
विधुगुप्तयः vidhuguptayaḥ
Vocative विधुगुप्ते vidhugupte
विधुगुप्ती vidhuguptī
विधुगुप्तयः vidhuguptayaḥ
Accusative विधुगुप्तिम् vidhuguptim
विधुगुप्ती vidhuguptī
विधुगुप्तीन् vidhuguptīn
Instrumental विधुगुप्तिना vidhuguptinā
विधुगुप्तिभ्याम् vidhuguptibhyām
विधुगुप्तिभिः vidhuguptibhiḥ
Dative विधुगुप्तये vidhuguptaye
विधुगुप्तिभ्याम् vidhuguptibhyām
विधुगुप्तिभ्यः vidhuguptibhyaḥ
Ablative विधुगुप्तेः vidhugupteḥ
विधुगुप्तिभ्याम् vidhuguptibhyām
विधुगुप्तिभ्यः vidhuguptibhyaḥ
Genitive विधुगुप्तेः vidhugupteḥ
विधुगुप्त्योः vidhuguptyoḥ
विधुगुप्तीनाम् vidhuguptīnām
Locative विधुगुप्तौ vidhuguptau
विधुगुप्त्योः vidhuguptyoḥ
विधुगुप्तिषु vidhuguptiṣu