| Singular | Dual | Plural |
Nominative |
विधुदिनम्
vidhudinam
|
विधुदिने
vidhudine
|
विधुदिनानि
vidhudināni
|
Vocative |
विधुदिन
vidhudina
|
विधुदिने
vidhudine
|
विधुदिनानि
vidhudināni
|
Accusative |
विधुदिनम्
vidhudinam
|
विधुदिने
vidhudine
|
विधुदिनानि
vidhudināni
|
Instrumental |
विधुदिनेन
vidhudinena
|
विधुदिनाभ्याम्
vidhudinābhyām
|
विधुदिनैः
vidhudinaiḥ
|
Dative |
विधुदिनाय
vidhudināya
|
विधुदिनाभ्याम्
vidhudinābhyām
|
विधुदिनेभ्यः
vidhudinebhyaḥ
|
Ablative |
विधुदिनात्
vidhudināt
|
विधुदिनाभ्याम्
vidhudinābhyām
|
विधुदिनेभ्यः
vidhudinebhyaḥ
|
Genitive |
विधुदिनस्य
vidhudinasya
|
विधुदिनयोः
vidhudinayoḥ
|
विधुदिनानाम्
vidhudinānām
|
Locative |
विधुदिने
vidhudine
|
विधुदिनयोः
vidhudinayoḥ
|
विधुदिनेषु
vidhudineṣu
|