Sanskrit tools

Sanskrit declension


Declension of विधुदिन vidhudina, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुदिनम् vidhudinam
विधुदिने vidhudine
विधुदिनानि vidhudināni
Vocative विधुदिन vidhudina
विधुदिने vidhudine
विधुदिनानि vidhudināni
Accusative विधुदिनम् vidhudinam
विधुदिने vidhudine
विधुदिनानि vidhudināni
Instrumental विधुदिनेन vidhudinena
विधुदिनाभ्याम् vidhudinābhyām
विधुदिनैः vidhudinaiḥ
Dative विधुदिनाय vidhudināya
विधुदिनाभ्याम् vidhudinābhyām
विधुदिनेभ्यः vidhudinebhyaḥ
Ablative विधुदिनात् vidhudināt
विधुदिनाभ्याम् vidhudinābhyām
विधुदिनेभ्यः vidhudinebhyaḥ
Genitive विधुदिनस्य vidhudinasya
विधुदिनयोः vidhudinayoḥ
विधुदिनानाम् vidhudinānām
Locative विधुदिने vidhudine
विधुदिनयोः vidhudinayoḥ
विधुदिनेषु vidhudineṣu