Sanskrit tools

Sanskrit declension


Declension of विधुंतुद vidhuṁtuda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुंतुदः vidhuṁtudaḥ
विधुंतुदौ vidhuṁtudau
विधुंतुदाः vidhuṁtudāḥ
Vocative विधुंतुद vidhuṁtuda
विधुंतुदौ vidhuṁtudau
विधुंतुदाः vidhuṁtudāḥ
Accusative विधुंतुदम् vidhuṁtudam
विधुंतुदौ vidhuṁtudau
विधुंतुदान् vidhuṁtudān
Instrumental विधुंतुदेन vidhuṁtudena
विधुंतुदाभ्याम् vidhuṁtudābhyām
विधुंतुदैः vidhuṁtudaiḥ
Dative विधुंतुदाय vidhuṁtudāya
विधुंतुदाभ्याम् vidhuṁtudābhyām
विधुंतुदेभ्यः vidhuṁtudebhyaḥ
Ablative विधुंतुदात् vidhuṁtudāt
विधुंतुदाभ्याम् vidhuṁtudābhyām
विधुंतुदेभ्यः vidhuṁtudebhyaḥ
Genitive विधुंतुदस्य vidhuṁtudasya
विधुंतुदयोः vidhuṁtudayoḥ
विधुंतुदानाम् vidhuṁtudānām
Locative विधुंतुदे vidhuṁtude
विधुंतुदयोः vidhuṁtudayoḥ
विधुंतुदेषु vidhuṁtudeṣu