| Singular | Dual | Plural |
Nominative |
विधुंतुदः
vidhuṁtudaḥ
|
विधुंतुदौ
vidhuṁtudau
|
विधुंतुदाः
vidhuṁtudāḥ
|
Vocative |
विधुंतुद
vidhuṁtuda
|
विधुंतुदौ
vidhuṁtudau
|
विधुंतुदाः
vidhuṁtudāḥ
|
Accusative |
विधुंतुदम्
vidhuṁtudam
|
विधुंतुदौ
vidhuṁtudau
|
विधुंतुदान्
vidhuṁtudān
|
Instrumental |
विधुंतुदेन
vidhuṁtudena
|
विधुंतुदाभ्याम्
vidhuṁtudābhyām
|
विधुंतुदैः
vidhuṁtudaiḥ
|
Dative |
विधुंतुदाय
vidhuṁtudāya
|
विधुंतुदाभ्याम्
vidhuṁtudābhyām
|
विधुंतुदेभ्यः
vidhuṁtudebhyaḥ
|
Ablative |
विधुंतुदात्
vidhuṁtudāt
|
विधुंतुदाभ्याम्
vidhuṁtudābhyām
|
विधुंतुदेभ्यः
vidhuṁtudebhyaḥ
|
Genitive |
विधुंतुदस्य
vidhuṁtudasya
|
विधुंतुदयोः
vidhuṁtudayoḥ
|
विधुंतुदानाम्
vidhuṁtudānām
|
Locative |
विधुंतुदे
vidhuṁtude
|
विधुंतुदयोः
vidhuṁtudayoḥ
|
विधुंतुदेषु
vidhuṁtudeṣu
|