| Singular | Dual | Plural |
Nominative |
विधुमयः
vidhumayaḥ
|
विधुमयौ
vidhumayau
|
विधुमयाः
vidhumayāḥ
|
Vocative |
विधुमय
vidhumaya
|
विधुमयौ
vidhumayau
|
विधुमयाः
vidhumayāḥ
|
Accusative |
विधुमयम्
vidhumayam
|
विधुमयौ
vidhumayau
|
विधुमयान्
vidhumayān
|
Instrumental |
विधुमयेन
vidhumayena
|
विधुमयाभ्याम्
vidhumayābhyām
|
विधुमयैः
vidhumayaiḥ
|
Dative |
विधुमयाय
vidhumayāya
|
विधुमयाभ्याम्
vidhumayābhyām
|
विधुमयेभ्यः
vidhumayebhyaḥ
|
Ablative |
विधुमयात्
vidhumayāt
|
विधुमयाभ्याम्
vidhumayābhyām
|
विधुमयेभ्यः
vidhumayebhyaḥ
|
Genitive |
विधुमयस्य
vidhumayasya
|
विधुमययोः
vidhumayayoḥ
|
विधुमयानाम्
vidhumayānām
|
Locative |
विधुमये
vidhumaye
|
विधुमययोः
vidhumayayoḥ
|
विधुमयेषु
vidhumayeṣu
|