Sanskrit tools

Sanskrit declension


Declension of विधुमय vidhumaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुमयः vidhumayaḥ
विधुमयौ vidhumayau
विधुमयाः vidhumayāḥ
Vocative विधुमय vidhumaya
विधुमयौ vidhumayau
विधुमयाः vidhumayāḥ
Accusative विधुमयम् vidhumayam
विधुमयौ vidhumayau
विधुमयान् vidhumayān
Instrumental विधुमयेन vidhumayena
विधुमयाभ्याम् vidhumayābhyām
विधुमयैः vidhumayaiḥ
Dative विधुमयाय vidhumayāya
विधुमयाभ्याम् vidhumayābhyām
विधुमयेभ्यः vidhumayebhyaḥ
Ablative विधुमयात् vidhumayāt
विधुमयाभ्याम् vidhumayābhyām
विधुमयेभ्यः vidhumayebhyaḥ
Genitive विधुमयस्य vidhumayasya
विधुमययोः vidhumayayoḥ
विधुमयानाम् vidhumayānām
Locative विधुमये vidhumaye
विधुमययोः vidhumayayoḥ
विधुमयेषु vidhumayeṣu