Sanskrit tools

Sanskrit declension


Declension of विधुर vidhura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरः vidhuraḥ
विधुरौ vidhurau
विधुराः vidhurāḥ
Vocative विधुर vidhura
विधुरौ vidhurau
विधुराः vidhurāḥ
Accusative विधुरम् vidhuram
विधुरौ vidhurau
विधुरान् vidhurān
Instrumental विधुरेण vidhureṇa
विधुराभ्याम् vidhurābhyām
विधुरैः vidhuraiḥ
Dative विधुराय vidhurāya
विधुराभ्याम् vidhurābhyām
विधुरेभ्यः vidhurebhyaḥ
Ablative विधुरात् vidhurāt
विधुराभ्याम् vidhurābhyām
विधुरेभ्यः vidhurebhyaḥ
Genitive विधुरस्य vidhurasya
विधुरयोः vidhurayoḥ
विधुराणाम् vidhurāṇām
Locative विधुरे vidhure
विधुरयोः vidhurayoḥ
विधुरेषु vidhureṣu