Singular | Dual | Plural | |
Nominative |
विधुरः
vidhuraḥ |
विधुरौ
vidhurau |
विधुराः
vidhurāḥ |
Vocative |
विधुर
vidhura |
विधुरौ
vidhurau |
विधुराः
vidhurāḥ |
Accusative |
विधुरम्
vidhuram |
विधुरौ
vidhurau |
विधुरान्
vidhurān |
Instrumental |
विधुरेण
vidhureṇa |
विधुराभ्याम्
vidhurābhyām |
विधुरैः
vidhuraiḥ |
Dative |
विधुराय
vidhurāya |
विधुराभ्याम्
vidhurābhyām |
विधुरेभ्यः
vidhurebhyaḥ |
Ablative |
विधुरात्
vidhurāt |
विधुराभ्याम्
vidhurābhyām |
विधुरेभ्यः
vidhurebhyaḥ |
Genitive |
विधुरस्य
vidhurasya |
विधुरयोः
vidhurayoḥ |
विधुराणाम्
vidhurāṇām |
Locative |
विधुरे
vidhure |
विधुरयोः
vidhurayoḥ |
विधुरेषु
vidhureṣu |