Sanskrit tools

Sanskrit declension


Declension of विधुरा vidhurā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरा vidhurā
विधुरे vidhure
विधुराः vidhurāḥ
Vocative विधुरे vidhure
विधुरे vidhure
विधुराः vidhurāḥ
Accusative विधुराम् vidhurām
विधुरे vidhure
विधुराः vidhurāḥ
Instrumental विधुरया vidhurayā
विधुराभ्याम् vidhurābhyām
विधुराभिः vidhurābhiḥ
Dative विधुरायै vidhurāyai
विधुराभ्याम् vidhurābhyām
विधुराभ्यः vidhurābhyaḥ
Ablative विधुरायाः vidhurāyāḥ
विधुराभ्याम् vidhurābhyām
विधुराभ्यः vidhurābhyaḥ
Genitive विधुरायाः vidhurāyāḥ
विधुरयोः vidhurayoḥ
विधुराणाम् vidhurāṇām
Locative विधुरायाम् vidhurāyām
विधुरयोः vidhurayoḥ
विधुरासु vidhurāsu