Singular | Dual | Plural | |
Nominative |
विधुरा
vidhurā |
विधुरे
vidhure |
विधुराः
vidhurāḥ |
Vocative |
विधुरे
vidhure |
विधुरे
vidhure |
विधुराः
vidhurāḥ |
Accusative |
विधुराम्
vidhurām |
विधुरे
vidhure |
विधुराः
vidhurāḥ |
Instrumental |
विधुरया
vidhurayā |
विधुराभ्याम्
vidhurābhyām |
विधुराभिः
vidhurābhiḥ |
Dative |
विधुरायै
vidhurāyai |
विधुराभ्याम्
vidhurābhyām |
विधुराभ्यः
vidhurābhyaḥ |
Ablative |
विधुरायाः
vidhurāyāḥ |
विधुराभ्याम्
vidhurābhyām |
विधुराभ्यः
vidhurābhyaḥ |
Genitive |
विधुरायाः
vidhurāyāḥ |
विधुरयोः
vidhurayoḥ |
विधुराणाम्
vidhurāṇām |
Locative |
विधुरायाम्
vidhurāyām |
विधुरयोः
vidhurayoḥ |
विधुरासु
vidhurāsu |