| Singular | Dual | Plural |
Nominative |
विधुरितः
vidhuritaḥ
|
विधुरितौ
vidhuritau
|
विधुरिताः
vidhuritāḥ
|
Vocative |
विधुरित
vidhurita
|
विधुरितौ
vidhuritau
|
विधुरिताः
vidhuritāḥ
|
Accusative |
विधुरितम्
vidhuritam
|
विधुरितौ
vidhuritau
|
विधुरितान्
vidhuritān
|
Instrumental |
विधुरितेन
vidhuritena
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरितैः
vidhuritaiḥ
|
Dative |
विधुरिताय
vidhuritāya
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरितेभ्यः
vidhuritebhyaḥ
|
Ablative |
विधुरितात्
vidhuritāt
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरितेभ्यः
vidhuritebhyaḥ
|
Genitive |
विधुरितस्य
vidhuritasya
|
विधुरितयोः
vidhuritayoḥ
|
विधुरितानाम्
vidhuritānām
|
Locative |
विधुरिते
vidhurite
|
विधुरितयोः
vidhuritayoḥ
|
विधुरितेषु
vidhuriteṣu
|