Sanskrit tools

Sanskrit declension


Declension of विधुरिता vidhuritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरिता vidhuritā
विधुरिते vidhurite
विधुरिताः vidhuritāḥ
Vocative विधुरिते vidhurite
विधुरिते vidhurite
विधुरिताः vidhuritāḥ
Accusative विधुरिताम् vidhuritām
विधुरिते vidhurite
विधुरिताः vidhuritāḥ
Instrumental विधुरितया vidhuritayā
विधुरिताभ्याम् vidhuritābhyām
विधुरिताभिः vidhuritābhiḥ
Dative विधुरितायै vidhuritāyai
विधुरिताभ्याम् vidhuritābhyām
विधुरिताभ्यः vidhuritābhyaḥ
Ablative विधुरितायाः vidhuritāyāḥ
विधुरिताभ्याम् vidhuritābhyām
विधुरिताभ्यः vidhuritābhyaḥ
Genitive विधुरितायाः vidhuritāyāḥ
विधुरितयोः vidhuritayoḥ
विधुरितानाम् vidhuritānām
Locative विधुरितायाम् vidhuritāyām
विधुरितयोः vidhuritayoḥ
विधुरितासु vidhuritāsu