| Singular | Dual | Plural |
Nominative |
विधुरिता
vidhuritā
|
विधुरिते
vidhurite
|
विधुरिताः
vidhuritāḥ
|
Vocative |
विधुरिते
vidhurite
|
विधुरिते
vidhurite
|
विधुरिताः
vidhuritāḥ
|
Accusative |
विधुरिताम्
vidhuritām
|
विधुरिते
vidhurite
|
विधुरिताः
vidhuritāḥ
|
Instrumental |
विधुरितया
vidhuritayā
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरिताभिः
vidhuritābhiḥ
|
Dative |
विधुरितायै
vidhuritāyai
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरिताभ्यः
vidhuritābhyaḥ
|
Ablative |
विधुरितायाः
vidhuritāyāḥ
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरिताभ्यः
vidhuritābhyaḥ
|
Genitive |
विधुरितायाः
vidhuritāyāḥ
|
विधुरितयोः
vidhuritayoḥ
|
विधुरितानाम्
vidhuritānām
|
Locative |
विधुरितायाम्
vidhuritāyām
|
विधुरितयोः
vidhuritayoḥ
|
विधुरितासु
vidhuritāsu
|